Original

अग्रजं सर्वभूतानां संकर्षणमकल्पयत् ।शेषं चाकल्पयद्देवमनन्तमिति यं विदुः ॥ १० ॥

Segmented

अग्र-जम् सर्व-भूतानाम् संकर्षणम् अकल्पयत् शेषम् च अकल्पयत् देवम् अनन्तम् इति यम् विदुः

Analysis

Word Lemma Parse
अग्र अग्र pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
संकर्षणम् संकर्षण pos=n,g=m,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan
शेषम् शेष pos=n,g=m,c=2,n=s
pos=i
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan
देवम् देव pos=n,g=m,c=2,n=s
अनन्तम् अनन्त pos=n,g=m,c=2,n=s
इति इति pos=i
यम् यद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit