Original

दुर्योधन उवाच ।वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते ।तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥ १ ॥

Segmented

दुर्योधन उवाच वासुदेवो महद् भूतम् सर्व-लोकेषु कथ्यते तस्य आगमम् प्रतिष्ठाम् च ज्ञातुम् इच्छे पितामह

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
कथ्यते कथय् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
आगमम् आगम pos=n,g=m,c=2,n=s
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
pos=i
ज्ञातुम् ज्ञा pos=vi
इच्छे इष् pos=v,p=1,n=s,l=lat
पितामह पितामह pos=n,g=m,c=8,n=s