Original

धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः ।पीडयामास संक्रुद्धो मद्राधिपतिमायसैः ॥ ८ ॥

Segmented

धृष्टद्युम्नः तु शल्येन पीडितो नवभिः शरैः पीडयामास संक्रुद्धो मद्र-अधिपतिम् आयसैः

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
शल्येन शल्य pos=n,g=m,c=3,n=s
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
मद्र मद्र pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
आयसैः आयस pos=a,g=m,c=3,n=p