Original

संजय उवाच ।क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् ।शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ॥ ७ ॥

Segmented

संजय उवाच क्षयम् मनुष्य-देहानाम् गज-वाजि-रथ-क्षयम् शृणु राजन् स्थिरो भूत्वा ते एव अपनयः महान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षयम् क्षय pos=n,g=m,c=2,n=s
मनुष्य मनुष्य pos=n,comp=y
देहानाम् देह pos=n,g=m,c=6,n=p
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
अपनयः अपनय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s