Original

महावात इवाभ्राणि विधमित्वा स वारणान् ।अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ॥ ६१ ॥

Segmented

महा-वातः इव अभ्राणि विधमित्वा स वारणान् अतिष्ठत् तुमुले भीमः श्मशान इव शूलभृत्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
वातः वात pos=n,g=m,c=1,n=s
इव इव pos=i
अभ्राणि अभ्र pos=n,g=n,c=2,n=p
विधमित्वा विधम् pos=vi
तद् pos=n,g=m,c=1,n=s
वारणान् वारण pos=n,g=m,c=2,n=p
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
तुमुले तुमुल pos=n,g=n,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
श्मशान श्मशान pos=n,g=n,c=7,n=s
इव इव pos=i
शूलभृत् शूलभृत् pos=n,g=m,c=1,n=s