Original

गदया वध्यमानास्ते मार्गणैश्च समन्ततः ।स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव ॥ ६० ॥

Segmented

गदया वध्यमानाः ते मार्गणैः च समन्ततः स्वानि अनीकानि मृद्नन्तः प्राद्रवन् कुञ्जराः ते

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
मार्गणैः मार्गण pos=n,g=n,c=3,n=p
pos=i
समन्ततः समन्ततः pos=i
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
मृद्नन्तः मृद् pos=va,g=m,c=1,n=p,f=part
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s