Original

तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः ।मामका वा जयं युद्धे प्राप्नुयुर्येन संजय ॥ ६ ॥

Segmented

तम् उपायम् न पश्यामि जीयेरन् येन पाण्डवाः मामका वा जयम् युद्धे प्राप्नुयुः येन संजय

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपायम् उपाय pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
जीयेरन् जि pos=v,p=3,n=p,l=vidhilin
येन यद् pos=n,g=m,c=3,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
मामका मामक pos=a,g=m,c=1,n=p
वा वा pos=i
जयम् जय pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्राप्नुयुः प्राप् pos=v,p=3,n=p,l=vidhilin
येन यद् pos=n,g=m,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s