Original

यथा पशूनां संघातं यष्ट्या पालः प्रकालयेत् ।तथा भीमो गजानीकं गदया पर्यकालयत् ॥ ५९ ॥

Segmented

यथा पशूनाम् संघातम् यष्ट्या पालः प्रकालयेत् तथा भीमो गज-अनीकम् गदया पर्यकालयत्

Analysis

Word Lemma Parse
यथा यथा pos=i
पशूनाम् पशु pos=n,g=m,c=6,n=p
संघातम् संघात pos=n,g=m,c=2,n=s
यष्ट्या यष्टि pos=n,g=f,c=3,n=s
पालः पाल pos=n,g=m,c=1,n=s
प्रकालयेत् प्रकालय् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
भीमो भीम pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
पर्यकालयत् परिकालय् pos=v,p=3,n=s,l=lan