Original

विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च ।पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ ५८ ॥

Segmented

विमिश्राम् केश-मज्जाभिः प्रदिग्धाम् रुधिरेण च पिनाकम् इव रुद्रस्य क्रुद्धस्य अभिहन् पशून्

Analysis

Word Lemma Parse
विमिश्राम् विमिश्र pos=a,g=f,c=2,n=s
केश केश pos=n,comp=y
मज्जाभिः मज्जा pos=n,g=f,c=3,n=p
प्रदिग्धाम् प्रदिह् pos=va,g=f,c=2,n=s,f=part
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
pos=i
पिनाकम् पिनाक pos=n,g=m,c=2,n=s
इव इव pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
अभिहन् अभिहन् pos=va,g=m,c=6,n=s,f=part
पशून् पशु pos=n,g=m,c=2,n=p