Original

यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् ।अपश्याम महाराज रौद्रां विशसनीं गदाम् ॥ ५७ ॥

Segmented

यम-दण्ड-उपमाम् गुर्वीम् इन्द्र-अशनि-सम-स्वनाम् अपश्याम महा-राज रौद्राम् विशसनीम् गदाम्

Analysis

Word Lemma Parse
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनाम् स्वन pos=n,g=f,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रौद्राम् रौद्र pos=a,g=f,c=2,n=s
विशसनीम् विशसन pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s