Original

व्यायच्छमानं गदया दिक्षु सर्वासु भारत ।नृत्यमानमपश्याम नृत्यन्तमिव शंकरम् ॥ ५६ ॥

Segmented

व्यायच्छमानम् गदया दिक्षु सर्वासु भारत नृत्यमानम् अपश्याम नृत्यन्तम् इव शंकरम्

Analysis

Word Lemma Parse
व्यायच्छमानम् व्यायम् pos=va,g=m,c=2,n=s,f=part
गदया गदा pos=n,g=f,c=3,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
नृत्यमानम् नृत् pos=va,g=m,c=2,n=s,f=part
अपश्याम पश् pos=v,p=1,n=p,l=lan
नृत्यन्तम् नृत् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
शंकरम् शंकर pos=n,g=m,c=2,n=s