Original

शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः ।कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत ॥ ५५ ॥

Segmented

शोणित-अक्ताम् गदाम् बिभ्रद् उक्षितो गज-शोणितैः कृतान्त इव रौद्र-आत्मा भीमसेनो व्यदृश्यत

Analysis

Word Lemma Parse
शोणित शोणित pos=n,comp=y
अक्ताम् अञ्ज् pos=va,g=f,c=2,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
बिभ्रद् भृ pos=va,g=m,c=1,n=s,f=part
उक्षितो उक्ष् pos=va,g=m,c=1,n=s,f=part
गज गज pos=n,comp=y
शोणितैः शोणित pos=n,g=n,c=3,n=p
कृतान्त कृतान्त pos=n,g=m,c=1,n=s
इव इव pos=i
रौद्र रौद्र pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan