Original

निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः ।सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् ॥ ५३ ॥

Segmented

निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः सहसा प्राद्रवञ् शिष्टा मृद् ते वाहिनीम्

Analysis

Word Lemma Parse
निर्मथ्यमानाः निर्मथ् pos=va,g=m,c=1,n=p,f=part
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
दन्तिनः दन्तिन् pos=n,g=m,c=1,n=p
सहसा सहसा pos=i
प्राद्रवञ् प्रद्रु pos=v,p=3,n=p,l=lan
शिष्टा शास् pos=va,g=m,c=1,n=p,f=part
मृद् मृद् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s