Original

गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः ।घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् ॥ ५२ ॥

Segmented

गजानाम् रुधिर-अक्ताम् ताम् गदाम् बिभ्रद् वृकोदरः घोरः प्रतिभयः च आसीत् पिनाकी इव पिनाकधृक्

Analysis

Word Lemma Parse
गजानाम् गज pos=n,g=m,c=6,n=p
रुधिर रुधिर pos=n,comp=y
अक्ताम् अञ्ज् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
बिभ्रद् भृ pos=va,g=m,c=1,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
प्रतिभयः प्रतिभय pos=a,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पिनाकी पिनाकिन् pos=n,g=m,c=1,n=s
इव इव pos=i
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s