Original

मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः ।व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ॥ ५१ ॥

Segmented

मेदः-रुधिर-दिग्ध-अङ्गः वसा-मज्जा-समुक्षितः व्यचरत् समरे भीमो दण्ड-पाणिः इव अन्तकः

Analysis

Word Lemma Parse
मेदः मेदस् pos=n,comp=y
रुधिर रुधिर pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
वसा वसा pos=n,comp=y
मज्जा मज्जा pos=n,comp=y
समुक्षितः समुक्ष् pos=va,g=m,c=1,n=s,f=part
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s