Original

वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः ।विह्वलन्तो गता भूमिं शैला इव धरातले ॥ ५० ॥

Segmented

वमन्तो रुधिरम् च अन्ये भिन्न-कुम्भाः महा-गजाः विह्वलन्तो गता भूमिम् शैला इव धरा-तले

Analysis

Word Lemma Parse
वमन्तो वम् pos=va,g=m,c=1,n=p,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भिन्न भिद् pos=va,comp=y,f=part
कुम्भाः कुम्भ pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p
विह्वलन्तो विह्वल् pos=va,g=m,c=1,n=p,f=part
गता गम् pos=va,g=m,c=1,n=p,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
शैला शैल pos=n,g=m,c=1,n=p
इव इव pos=i
धरा धरा pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s