Original

सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च ।अश्रौषं सततं तात दुःसहानि बहूनि च ॥ ५ ॥

Segmented

सो ऽहम् तीव्राणि दुःखानि दुर्योधन-कृता च अश्रौषम् सततम् तात दुःसहानि बहूनि च

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तीव्राणि तीव्र pos=a,g=n,c=2,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
दुर्योधन दुर्योधन pos=n,comp=y
कृता कृ pos=va,g=n,c=2,n=p,f=part
pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
सततम् सततम् pos=i
तात तात pos=n,g=m,c=8,n=s
दुःसहानि दुःसह pos=a,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
pos=i