Original

नदतः सीदतश्चान्यान्विमुखान्समरे गजान् ।विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् ॥ ४८ ॥

Segmented

नदतः सीदतः च अन्यान् विमुखान् समरे गजान् विमूत्रान् भग्न-संविग्नान् तथा विशकृतो ऽपरान्

Analysis

Word Lemma Parse
नदतः नद् pos=va,g=m,c=2,n=p,f=part
सीदतः सद् pos=va,g=m,c=2,n=p,f=part
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
विमुखान् विमुख pos=a,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
गजान् गज pos=n,g=m,c=2,n=p
विमूत्रान् विमूत्र pos=a,g=m,c=2,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
संविग्नान् संविज् pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i
विशकृतो विशकृत् pos=a,g=m,c=2,n=p
ऽपरान् अपर pos=n,g=m,c=2,n=p