Original

भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान् ।भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् ॥ ४७ ॥

Segmented

भग्न-दन्तान् भग्न-कटान् भग्न-सक्थान् च वारणान् भग्न-पृष्ठाम् भग्न-कुम्भान् निहतान् पर्वत-उपमान्

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
दन्तान् दन्त pos=n,g=m,c=2,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
कटान् कट pos=n,g=m,c=2,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
सक्थान् सक्थ pos=n,g=m,c=2,n=p
pos=i
वारणान् वारण pos=n,g=m,c=2,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
पृष्ठाम् पृष्ठ pos=n,g=m,c=2,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
कुम्भान् कुम्भ pos=n,g=m,c=2,n=p
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
पर्वत पर्वत pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p