Original

एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान् ।अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ॥ ४६ ॥

Segmented

एक-प्रहार-अभिहतान् भीमसेनेन कुञ्जरान् अपश्याम रणे तस्मिन् गिरीन् वज्र-हताम् इव

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
प्रहार प्रहार pos=n,comp=y
अभिहतान् अभिहन् pos=va,g=m,c=2,n=p,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
अपश्याम पश् pos=v,p=1,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
गिरीन् गिरि pos=n,g=m,c=2,n=p
वज्र वज्र pos=n,comp=y
हताम् हन् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i