Original

विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः ।व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव ॥ ४५ ॥

Segmented

विगाह्य तद् गज-अनीकम् भीमसेनो ऽपि पाण्डवः व्यचरत् समरे मृद्नन् गजान् इन्द्रो गिरीन् इव

Analysis

Word Lemma Parse
विगाह्य विगाह् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
मृद्नन् मृद् pos=va,g=m,c=1,n=s,f=part
गजान् गज pos=n,g=m,c=2,n=p
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
गिरीन् गिरि pos=n,g=m,c=2,n=p
इव इव pos=i