Original

तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः ।राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः ॥ ४४ ॥

Segmented

तस्य आवर्जित-नागस्य कार्ष्णिः परपुरंजयः राज्ञो रजत-पुङ्खेन भल्लेन अपहरत् शिरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आवर्जित आवर्जय् pos=va,comp=y,f=part
नागस्य नाग pos=n,g=m,c=6,n=s
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
रजत रजत pos=n,comp=y
पुङ्खेन पुङ्ख pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
अपहरत् अपहृ pos=v,p=3,n=s,l=lan
शिरः शिरस् pos=n,g=n,c=2,n=s