Original

तमापतन्तं संप्रेक्ष्य मागधस्य गजोत्तमम् ।जघानैकेषुणा वीरः सौभद्रः परवीरहा ॥ ४३ ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य मागधस्य गज-उत्तमम् जघान एक-इष्वा वीरः सौभद्रः पर-वीर-हा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
मागधस्य मागध pos=n,g=m,c=6,n=s
गज गज pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s