Original

हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः ।अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव ॥ ४० ॥

Segmented

हृत-उत्तमाङ्गाः स्कन्धेषु गजानाम् गज-योधिन् अदृश्यन्त अचल-अग्रेषु द्रुमा भग्न-शिखाः इव

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
उत्तमाङ्गाः उत्तमाङ्ग pos=n,g=m,c=1,n=p
स्कन्धेषु स्कन्ध pos=n,g=m,c=7,n=p
गजानाम् गज pos=n,g=m,c=6,n=p
गज गज pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=1,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
अचल अचल pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
द्रुमा द्रुम pos=n,g=m,c=1,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
शिखाः शिखा pos=n,g=m,c=1,n=p
इव इव pos=i