Original

क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि ।पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् ॥ ३८ ॥

Segmented

क्षुरैः क्षुरप्रैः भल्लैः च पीतैः अञ्जलिकैः अपि पाण्डवा गज-योधिन्

Analysis

Word Lemma Parse
क्षुरैः क्षुर pos=n,g=m,c=3,n=p
क्षुरप्रैः क्षुरप्र pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
pos=i
पीतैः पीत pos=a,g=m,c=3,n=p
अञ्जलिकैः अञ्जलिक pos=n,g=m,c=3,n=p
अपि अपि pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=6,n=p