Original

अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् ।अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ॥ ३३ ॥

Segmented

अद्रिसार-मयीम् गुर्वीम् प्रगृह्य महतीम् गदाम् अभ्यधावद् गज-अनीकम् व्यात्त-आस्यः इव अन्तकः

Analysis

Word Lemma Parse
अद्रिसार अद्रिसार pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
अभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s