Original

आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः ।गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् ॥ ३२ ॥

Segmented

आपतन्तम् च तम् दृष्ट्वा गज-अनीकम् वृकोदरः गदा-पाणिः अवारोहद् रथात् सिंह इव उन्नद्

Analysis

Word Lemma Parse
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अवारोहद् अवरुह् pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
उन्नद् उन्नद् pos=va,g=m,c=1,n=s,f=part