Original

दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत् ।अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ।मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ॥ ३१ ॥

Segmented

दुर्योधनः तु संक्रुद्धो मागधम् समचोदयत् अनीकम् दश-साहस्रम् कुञ्जराणाम् तरस्विनाम् मागधम् पुरतः कृत्वा भीमसेनम् समभ्ययात्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
मागधम् मागध pos=n,g=m,c=2,n=s
समचोदयत् संचोदय् pos=v,p=3,n=s,l=lan
अनीकम् अनीक pos=n,g=n,c=2,n=s
दश दशन् pos=n,comp=y
साहस्रम् साहस्र pos=a,g=n,c=2,n=s
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
मागधम् मागध pos=n,g=m,c=2,n=s
पुरतः पुरतस् pos=i
कृत्वा कृ pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun