Original

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ॥ ३० ॥

Segmented

तम् उद्यत-गदम् दृष्ट्वा कैलासम् इव शृङ्गिणम् भीमसेनम् महा-बाहुम् पुत्राः ते प्राद्रवन् भयात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
गदम् गदा pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कैलासम् कैलास pos=n,g=m,c=2,n=s
इव इव pos=i
शृङ्गिणम् शृङ्गिन् pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s