Original

ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ ।शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ ।छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः ॥ २८ ॥

Segmented

ततः शल्यो महा-राज स्वस्रीयौ रथिनाम् वरौ शरैः बहुभिः आनर्छत् कृत-प्रतिकृ-एषिनः छाद्यमानौ ततस् तौ तु माद्री-पुत्रौ न चेलतुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्वस्रीयौ स्वस्रीय pos=n,g=m,c=2,n=d
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=2,n=d
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
कृत कृ pos=va,comp=y,f=part
प्रतिकृ प्रतिकृ pos=va,comp=y,f=part
एषिनः एषिन् pos=a,g=m,c=2,n=d
छाद्यमानौ छादय् pos=va,g=m,c=1,n=d,f=part
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
चेलतुः चल् pos=v,p=3,n=d,l=lit