Original

सत्यव्रतं तु समरे पुरुमित्रं च भारत ।अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः ॥ २६ ॥

Segmented

सत्यव्रतम् तु समरे पुरुमित्रम् च भारत अभिमन्युः अविध्यत् तौ दशभिः दशभिः शरैः

Analysis

Word Lemma Parse
सत्यव्रतम् सत्यव्रत pos=n,g=m,c=2,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
पुरुमित्रम् पुरुमित्र pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
तौ तद् pos=n,g=m,c=2,n=d
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p