Original

तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः ।एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् ॥ २५ ॥

Segmented

तान् प्रत्यविध्यद् राज-इन्द्र पार्षतः शत्रु-तापनः एकैकम् पञ्चविंशत्या दर्शयन् पाणि-लाघवम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
एकैकम् एकैक pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s