Original

दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः ।दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ।विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा ॥ २४ ॥

Segmented

दुर्मर्षणः च विंशत्या चित्रसेनः च पञ्चभिः दुर्मुखो नवभिः बाणैः दुःसहः च अपि सप्तभिः विविंशतिः पञ्चभिः च त्रिभिः दुःशासनः तथा

Analysis

Word Lemma Parse
दुर्मर्षणः दुर्मर्षण pos=n,g=m,c=1,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
दुःसहः दुःसह pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तथा तथा pos=i