Original

दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे ।विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् ॥ २३ ॥

Segmented

दुर्योधनः तु संक्रुद्धो धृष्टद्युम्नम् महा-रणे विव्याध निशितैः बाणैः चतुर्भिः त्वरितः भृशम्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i