Original

ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः ।महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः ॥ २२ ॥

Segmented

ते यत्ता जात-संरम्भाः सर्वे ऽन्योन्यम् जिघांसवः महा-अस्त्राणि विमुञ्चन्तः समापेतुः अमर्षणाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
जात जन् pos=va,comp=y,f=part
संरम्भाः संरम्भ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
विमुञ्चन्तः विमुच् pos=va,g=m,c=1,n=p,f=part
समापेतुः समापत् pos=v,p=3,n=p,l=lit
अमर्षणाः अमर्षण pos=a,g=m,c=1,n=p