Original

शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः ।अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे ॥ २१ ॥

Segmented

शस्त्राणि अनेक-रूपाणि विसृजन्तो महा-रथाः अन्योन्यम् अभिनर्दन्तः संप्रहारम् प्रचक्रिरे

Analysis

Word Lemma Parse
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
अनेक अनेक pos=a,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
विसृजन्तो विसृज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिनर्दन्तः अभिनर्द् pos=va,g=m,c=1,n=p,f=part
संप्रहारम् सम्प्रहार pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit