Original

नित्यं हि मामकांस्तात हतानेव हि शंससि ।अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् ॥ २ ॥

Segmented

नित्यम् हि मामकान् तात हतान् एव हि शंससि अव्यग्रान् च प्रहृष्टान् च नित्यम् शंससि पाण्डवान्

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
हि हि pos=i
मामकान् मामक pos=a,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
हतान् हन् pos=va,g=m,c=2,n=p,f=part
एव एव pos=i
हि हि pos=i
शंससि शंस् pos=v,p=2,n=s,l=lat
अव्यग्रान् अव्यग्र pos=a,g=m,c=2,n=p
pos=i
प्रहृष्टान् प्रहृष् pos=va,g=m,c=2,n=p,f=part
pos=i
नित्यम् नित्यम् pos=i
शंससि शंस् pos=v,p=2,n=s,l=lat
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p