Original

नानारूपाणि शस्त्राणि विसृजन्तो विशां पते ।अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः ।ते वै समीयुः संग्रामे राजन्दुर्मन्त्रिते तव ॥ १९ ॥

Segmented

नाना रूपाणि शस्त्राणि विसृजन्तो विशाम् पते अभ्यवर्तन्त संहृष्टाः परस्पर-वध-एषिणः ते वै समीयुः संग्रामे राजन् दुर्मन्त्रिते तव

Analysis

Word Lemma Parse
नाना नाना pos=i
रूपाणि रूप pos=n,g=n,c=2,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
विसृजन्तो विसृज् pos=va,g=m,c=1,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
समीयुः समि pos=v,p=3,n=p,l=lit
संग्रामे संग्राम pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s