Original

ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे ।मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ॥ १५ ॥

Segmented

ततस् तु तावका राजन् परीप्सन्तो ऽर्जुनिम् मद्र-राज-रथम् तूर्णम् परिवार्य अवतस्थिरे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तावका तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
परीप्सन्तो परीप्स् pos=va,g=m,c=1,n=p,f=part
ऽर्जुनिम् रण pos=n,g=m,c=7,n=s
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
परिवार्य परिवारय् pos=vi
अवतस्थिरे अवस्था pos=v,p=3,n=p,l=lit