Original

ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः ।आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः ॥ १४ ॥

Segmented

ततो मद्र-अधिप-रथम् कार्ष्णिः प्राप्य अति कोपनः आर्तायनिम् अमेय-आत्मा विव्याध विशिखैः त्रिभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मद्र मद्र pos=n,comp=y
अधिप अधिप pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
अति अति pos=i
कोपनः कोपन pos=a,g=m,c=1,n=s
आर्तायनिम् आर्तायनि pos=n,g=m,c=2,n=s
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विशिखैः विशिख pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p