Original

अथैनं शरवर्षेण छादयामास भारत ।गिरिं जलागमे यद्वज्जलदा जलधारिणः ॥ १२ ॥

Segmented

अथ एनम् शर-वर्षेण छादयामास भारत गिरिम् जलागमे यद्वत् जलदाः जल-धारिणः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
जलागमे जलागम pos=n,g=m,c=7,n=s
यद्वत् यद्वत् pos=i
जलदाः जलद pos=n,g=m,c=1,n=p
जल जल pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p