Original

धृतराष्ट्र उवाच ।दैवमेव परं मन्ये पौरुषादपि संजय ।यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते ॥ १ ॥

Segmented

धृतराष्ट्र उवाच दैवम् एव परम् मन्ये पौरुषाद् अपि संजय यत् सैन्यम् मम पुत्रस्य पाण्डु-सैन्येन वध्यते

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दैवम् दैव pos=n,g=n,c=2,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पौरुषाद् पौरुष pos=n,g=n,c=5,n=s
अपि अपि pos=i
संजय संजय pos=n,g=m,c=8,n=s
यत् यत् pos=i
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पाण्डु पाण्डु pos=n,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
वध्यते वध् pos=v,p=3,n=s,l=lat