Original

शत्रुंजयेन सहितास्तथा दुःशासनेन च ।विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ॥ ८ ॥

Segmented

शत्रुंजयेन सहिताः तथा दुःशासनेन च विकर्णेन च वीरेण तथा नन्द-उपनन्दकैः

Analysis

Word Lemma Parse
शत्रुंजयेन शत्रुंजय pos=n,g=m,c=3,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
तथा तथा pos=i
दुःशासनेन दुःशासन pos=n,g=m,c=3,n=s
pos=i
विकर्णेन विकर्ण pos=n,g=m,c=3,n=s
pos=i
वीरेण वीर pos=n,g=m,c=3,n=s
तथा तथा pos=i
नन्द नन्द pos=n,comp=y
उपनन्दकैः उपनन्दक pos=n,g=m,c=3,n=p