Original

संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा ।आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा ॥ ७ ॥

Segmented

संस्थानाः शूरसेनाः च वेणिकाः कुकुराः तथा आरेवकास् त्रिगर्ताः च मद्रका यवनाः तथा

Analysis

Word Lemma Parse
संस्थानाः संस्थान pos=n,g=m,c=1,n=p
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
pos=i
वेणिकाः वेणिक pos=n,g=m,c=1,n=p
कुकुराः कुकुर pos=n,g=m,c=1,n=p
तथा तथा pos=i
आरेवकास् आरेवक pos=n,g=m,c=1,n=p
त्रिगर्ताः त्रिगर्त pos=n,g=m,c=1,n=p
pos=i
मद्रका मद्रक pos=n,g=m,c=1,n=p
यवनाः यवन pos=n,g=m,c=1,n=p
तथा तथा pos=i