Original

एकैकशः समर्था हि यूयं सर्वे महारथाः ।पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः ॥ ५ ॥

Segmented

एकैकशः समर्था हि यूयम् सर्वे महा-रथाः पाण्डु-पुत्रान् रणे हन्तुम् स सैन्यान् किमु संहताः

Analysis

Word Lemma Parse
एकैकशः एकैकशस् pos=i
समर्था समर्थ pos=a,g=m,c=1,n=p
हि हि pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
हन्तुम् हन् pos=vi
pos=i
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
किमु किमु pos=i
संहताः संहन् pos=va,g=m,c=1,n=p,f=part