Original

एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः ।पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम् ॥ ३० ॥

Segmented

एवम् एते महा-राज प्रहृष्टाः कुरु-पाण्डवाः पुनः युद्धाय संजग्मुः तापयानाः परस्परम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
संजग्मुः संगम् pos=v,p=3,n=p,l=lit
तापयानाः तापयान pos=a,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s