Original

दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत ।अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् ॥ ३ ॥

Segmented

दुःशासन-आदीन् भ्रातॄन् च स सर्वान् एव भारत अन्यान् च सु बहून् शूरान् युद्धाय समुपागतान्

Analysis

Word Lemma Parse
दुःशासन दुःशासन pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समुपागतान् समुपागम् pos=va,g=m,c=2,n=p,f=part