Original

स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः ।नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् ॥ २९ ॥

Segmented

स घोषः सु महान् तत्र वीरैः तैः समुदीरितः नभः च पृथिवीम् च एव तुमुलो व्यनुनादयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
घोषः घोष pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
वीरैः वीर pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
समुदीरितः समुदीरय् pos=va,g=m,c=1,n=s,f=part
नभः नभस् pos=n,g=n,c=2,n=s
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
तुमुलो तुमुल pos=a,g=m,c=1,n=s
व्यनुनादयत् व्यनुनादय् pos=v,p=3,n=s,l=lan