Original

काशिराजश्च शैब्यश्च शिखण्डी च महारथः ।धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः ॥ २७ ॥

Segmented

काशिराजः च शैब्यः च शिखण्डी च महा-रथः धृष्टद्युम्नो विराटः च सात्यकिः च महा-यशाः

Analysis

Word Lemma Parse
काशिराजः काशिराज pos=n,g=m,c=1,n=s
pos=i
शैब्यः शैब्य pos=n,g=m,c=1,n=s
pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s