Original

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ २५ ॥

Segmented

पाञ्चजन्यम् हृषीकेशो देवदत्तम् धनंजयः पौण्ड्रम् दध्मौ महा-शङ्खम् भीम-कर्मा वृकोदरः

Analysis

Word Lemma Parse
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
हृषीकेशो हृषीकेश pos=n,g=m,c=1,n=s
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
पौण्ड्रम् पौण्ड्र pos=n,g=m,c=2,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s